dhṛtarāṣṭraḥ uvāca — King Dhṛtarāṣṭra said; dharma-kṣetre — in the place of pilgrimage; kuru-kṣetre — in the place named Kurukṣetra; samavetāḥ — assembled; yuyutsavaḥ — desiring to fight; māmakāḥ — my party (sons); pāṇḍavāḥ — the sons of Pāṇḍu; ca — and; eva — certainly; kim — what; akurvata — did they do; sañjaya — O Sañjaya.
Chapître 1, verset 01
Dhrtarâstra dit: O Samjaya, assemblés au champs saint de Kurukşetra et désireux de combattre, que firent mon peuple et les Pāndavas ?
dhṛtarāṣṭra uvāca
dharma-kṣetre kuru-kṣetre
samavetā yuyutsavaḥ
māmakāḥ pāṇḍavāś caiva
kim akurvata sañjaya